New Step by Step Map For bhairav kavach

Wiki Article

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा



कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।



॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

ಟಿಪ್ಪಣಿಯನ್ನು ಬರೆಯಲು ನೀವು ಲಾಗಿನ್ ಆಗಿರಬೇಕು.



कार्य पर विजय प्राप्त करने के लिए संसार में इससें बड़ा कोई कवच नही है।

वायव्यां मां कपाली bhairav kavach च नित्यं पायात् सुरेश्वरः

पठनात् कालिकादेवी पठेत् कवचमुत्तमम् ।

Report this wiki page